दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयिता / दर्भिता
दर्भयितारौ / दर्भितारौ
दर्भयितारः / दर्भितारः
मध्यम
दर्भयितासे / दर्भितासे
दर्भयितासाथे / दर्भितासाथे
दर्भयिताध्वे / दर्भिताध्वे
उत्तम
दर्भयिताहे / दर्भिताहे
दर्भयितास्वहे / दर्भितास्वहे
दर्भयितास्महे / दर्भितास्महे