दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अददर्भत् / अददर्भद् / अदर्भीत् / अदर्भीद् / अदीदृभत् / अदीदृभद्
अददर्भताम् / अदर्भिष्टाम् / अदीदृभताम्
अददर्भन् / अदर्भिषुः / अदीदृभन्
मध्यम
अददर्भः / अदर्भीः / अदीदृभः
अददर्भतम् / अदर्भिष्टम् / अदीदृभतम्
अददर्भत / अदर्भिष्ट / अदीदृभत
उत्तम
अददर्भम् / अदर्भिषम् / अदीदृभम्
अददर्भाव / अदर्भिष्व / अदीदृभाव
अददर्भाम / अदर्भिष्म / अदीदृभाम