दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अददर्भत / अदर्भिष्ट / अदीदृभत
अददर्भेताम् / अदर्भिषाताम् / अदीदृभेताम्
अददर्भन्त / अदर्भिषत / अदीदृभन्त
मध्यम
अददर्भथाः / अदर्भिष्ठाः / अदीदृभथाः
अददर्भेथाम् / अदर्भिषाथाम् / अदीदृभेथाम्
अददर्भध्वम् / अदर्भिढ्वम् / अदीदृभध्वम्
उत्तम
अददर्भे / अदर्भिषि / अदीदृभे
अददर्भावहि / अदर्भिष्वहि / अदीदृभावहि
अददर्भामहि / अदर्भिष्महि / अदीदृभामहि