दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चकार / दर्भयांचकार / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददर्भ
दर्भयाञ्चक्रतुः / दर्भयांचक्रतुः / दर्भयाम्बभूवतुः / दर्भयांबभूवतुः / दर्भयामासतुः / ददृभतुः
दर्भयाञ्चक्रुः / दर्भयांचक्रुः / दर्भयाम्बभूवुः / दर्भयांबभूवुः / दर्भयामासुः / ददृभुः
मध्यम
दर्भयाञ्चकर्थ / दर्भयांचकर्थ / दर्भयाम्बभूविथ / दर्भयांबभूविथ / दर्भयामासिथ / ददर्भिथ
दर्भयाञ्चक्रथुः / दर्भयांचक्रथुः / दर्भयाम्बभूवथुः / दर्भयांबभूवथुः / दर्भयामासथुः / ददृभथुः
दर्भयाञ्चक्र / दर्भयांचक्र / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभ
उत्तम
दर्भयाञ्चकर / दर्भयांचकर / दर्भयाञ्चकार / दर्भयांचकार / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददर्भ
दर्भयाञ्चकृव / दर्भयांचकृव / दर्भयाम्बभूविव / दर्भयांबभूविव / दर्भयामासिव / ददृभिव
दर्भयाञ्चकृम / दर्भयांचकृम / दर्भयाम्बभूविम / दर्भयांबभूविम / दर्भयामासिम / ददृभिम