दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभे
दर्भयाञ्चक्राते / दर्भयांचक्राते / दर्भयाम्बभूवतुः / दर्भयांबभूवतुः / दर्भयामासतुः / ददृभाते
दर्भयाञ्चक्रिरे / दर्भयांचक्रिरे / दर्भयाम्बभूवुः / दर्भयांबभूवुः / दर्भयामासुः / ददृभिरे
मध्यम
दर्भयाञ्चकृषे / दर्भयांचकृषे / दर्भयाम्बभूविथ / दर्भयांबभूविथ / दर्भयामासिथ / ददृभिषे
दर्भयाञ्चक्राथे / दर्भयांचक्राथे / दर्भयाम्बभूवथुः / दर्भयांबभूवथुः / दर्भयामासथुः / ददृभाथे
दर्भयाञ्चकृढ्वे / दर्भयांचकृढ्वे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभिध्वे
उत्तम
दर्भयाञ्चक्रे / दर्भयांचक्रे / दर्भयाम्बभूव / दर्भयांबभूव / दर्भयामास / ददृभे
दर्भयाञ्चकृवहे / दर्भयांचकृवहे / दर्भयाम्बभूविव / दर्भयांबभूविव / दर्भयामासिव / ददृभिवहे
दर्भयाञ्चकृमहे / दर्भयांचकृमहे / दर्भयाम्बभूविम / दर्भयांबभूविम / दर्भयामासिम / ददृभिमहे