दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयति / दर्भति
दर्भयतः / दर्भतः
दर्भयन्ति / दर्भन्ति
मध्यम
दर्भयसि / दर्भसि
दर्भयथः / दर्भथः
दर्भयथ / दर्भथ
उत्तम
दर्भयामि / दर्भामि
दर्भयावः / दर्भावः
दर्भयामः / दर्भामः