दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयते / दर्भते
दर्भयेते / दर्भेते
दर्भयन्ते / दर्भन्ते
मध्यम
दर्भयसे / दर्भसे
दर्भयेथे / दर्भेथे
दर्भयध्वे / दर्भध्वे
उत्तम
दर्भये / दर्भे
दर्भयावहे / दर्भावहे
दर्भयामहे / दर्भामहे