दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्भयत् / अदर्भयद् / अदर्भत् / अदर्भद्
अदर्भयताम् / अदर्भताम्
अदर्भयन् / अदर्भन्
मध्यम
अदर्भयः / अदर्भः
अदर्भयतम् / अदर्भतम्
अदर्भयत / अदर्भत
उत्तम
अदर्भयम् / अदर्भम्
अदर्भयाव / अदर्भाव
अदर्भयाम / अदर्भाम