दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्भयत / अदर्भत
अदर्भयेताम् / अदर्भेताम्
अदर्भयन्त / अदर्भन्त
मध्यम
अदर्भयथाः / अदर्भथाः
अदर्भयेथाम् / अदर्भेथाम्
अदर्भयध्वम् / अदर्भध्वम्
उत्तम
अदर्भये / अदर्भे
अदर्भयावहि / अदर्भावहि
अदर्भयामहि / अदर्भामहि