दृभ् धातुरूपाणि - दृभँ सन्दर्भे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्भयिषीष्ट / दर्भिषीष्ट
दर्भयिषीयास्ताम् / दर्भिषीयास्ताम्
दर्भयिषीरन् / दर्भिषीरन्
मध्यम
दर्भयिषीष्ठाः / दर्भिषीष्ठाः
दर्भयिषीयास्थाम् / दर्भिषीयास्थाम्
दर्भयिषीढ्वम् / दर्भयिषीध्वम् / दर्भिषीध्वम्
उत्तम
दर्भयिषीय / दर्भिषीय
दर्भयिषीवहि / दर्भिषीवहि
दर्भयिषीमहि / दर्भिषीमहि