दुस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरश्वङ्क्यत
दुरश्वङ्क्येताम्
दुरश्वङ्क्यन्त
मध्यम
दुरश्वङ्क्यथाः
दुरश्वङ्क्येथाम्
दुरश्वङ्क्यध्वम्
उत्तम
दुरश्वङ्क्ये
दुरश्वङ्क्यावहि
दुरश्वङ्क्यामहि