दुस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्वङ्केत / दुश्श्वङ्केत
दुःश्वङ्केयाताम् / दुश्श्वङ्केयाताम्
दुःश्वङ्केरन् / दुश्श्वङ्केरन्
मध्यम
दुःश्वङ्केथाः / दुश्श्वङ्केथाः
दुःश्वङ्केयाथाम् / दुश्श्वङ्केयाथाम्
दुःश्वङ्केध्वम् / दुश्श्वङ्केध्वम्
उत्तम
दुःश्वङ्केय / दुश्श्वङ्केय
दुःश्वङ्केवहि / दुश्श्वङ्केवहि
दुःश्वङ्केमहि / दुश्श्वङ्केमहि