दुस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्वङ्कताम् / दुश्श्वङ्कताम्
दुःश्वङ्केताम् / दुश्श्वङ्केताम्
दुःश्वङ्कन्ताम् / दुश्श्वङ्कन्ताम्
मध्यम
दुःश्वङ्कस्व / दुश्श्वङ्कस्व
दुःश्वङ्केथाम् / दुश्श्वङ्केथाम्
दुःश्वङ्कध्वम् / दुश्श्वङ्कध्वम्
उत्तम
दुःश्वङ्कै / दुश्श्वङ्कै
दुःश्वङ्कावहै / दुश्श्वङ्कावहै
दुःश्वङ्कामहै / दुश्श्वङ्कामहै