दुस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरश्वङ्कत
दुरश्वङ्केताम्
दुरश्वङ्कन्त
मध्यम
दुरश्वङ्कथाः
दुरश्वङ्केथाम्
दुरश्वङ्कध्वम्
उत्तम
दुरश्वङ्के
दुरश्वङ्कावहि
दुरश्वङ्कामहि