दुस् + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्रङ्क्येत / दुश्श्रङ्क्येत
दुःश्रङ्क्येयाताम् / दुश्श्रङ्क्येयाताम्
दुःश्रङ्क्येरन् / दुश्श्रङ्क्येरन्
मध्यम
दुःश्रङ्क्येथाः / दुश्श्रङ्क्येथाः
दुःश्रङ्क्येयाथाम् / दुश्श्रङ्क्येयाथाम्
दुःश्रङ्क्येध्वम् / दुश्श्रङ्क्येध्वम्
उत्तम
दुःश्रङ्क्येय / दुश्श्रङ्क्येय
दुःश्रङ्क्येवहि / दुश्श्रङ्क्येवहि
दुःश्रङ्क्येमहि / दुश्श्रङ्क्येमहि