दुस् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःशच्येत / दुश्शच्येत
दुःशच्येयाताम् / दुश्शच्येयाताम्
दुःशच्येरन् / दुश्शच्येरन्
मध्यम
दुःशच्येथाः / दुश्शच्येथाः
दुःशच्येयाथाम् / दुश्शच्येयाथाम्
दुःशच्येध्वम् / दुश्शच्येध्वम्
उत्तम
दुःशच्येय / दुश्शच्येय
दुःशच्येवहि / दुश्शच्येवहि
दुःशच्येमहि / दुश्शच्येमहि