दुस् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःशच्यते / दुश्शच्यते
दुःशच्येते / दुश्शच्येते
दुःशच्यन्ते / दुश्शच्यन्ते
मध्यम
दुःशच्यसे / दुश्शच्यसे
दुःशच्येथे / दुश्शच्येथे
दुःशच्यध्वे / दुश्शच्यध्वे
उत्तम
दुःशच्ये / दुश्शच्ये
दुःशच्यावहे / दुश्शच्यावहे
दुःशच्यामहे / दुश्शच्यामहे