दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लिङ्ख्येत
दुर्लिङ्ख्येयाताम्
दुर्लिङ्ख्येरन्
मध्यम
दुर्लिङ्ख्येथाः
दुर्लिङ्ख्येयाथाम्
दुर्लिङ्ख्येध्वम्
उत्तम
दुर्लिङ्ख्येय
दुर्लिङ्ख्येवहि
दुर्लिङ्ख्येमहि