दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लिङ्ख्यताम्
दुर्लिङ्ख्येताम्
दुर्लिङ्ख्यन्ताम्
मध्यम
दुर्लिङ्ख्यस्व
दुर्लिङ्ख्येथाम्
दुर्लिङ्ख्यध्वम्
उत्तम
दुर्लिङ्ख्यै
दुर्लिङ्ख्यावहै
दुर्लिङ्ख्यामहै