दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरलिङ्खि
दुरलिङ्खिषाताम्
दुरलिङ्खिषत
मध्यम
दुरलिङ्खिष्ठाः
दुरलिङ्खिषाथाम्
दुरलिङ्खिढ्वम्
उत्तम
दुरलिङ्खिषि
दुरलिङ्खिष्वहि
दुरलिङ्खिष्महि