दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लिङ्ख्यते
दुर्लिङ्ख्येते
दुर्लिङ्ख्यन्ते
मध्यम
दुर्लिङ्ख्यसे
दुर्लिङ्ख्येथे
दुर्लिङ्ख्यध्वे
उत्तम
दुर्लिङ्ख्ये
दुर्लिङ्ख्यावहे
दुर्लिङ्ख्यामहे