दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरलिङ्ख्यत
दुरलिङ्ख्येताम्
दुरलिङ्ख्यन्त
मध्यम
दुरलिङ्ख्यथाः
दुरलिङ्ख्येथाम्
दुरलिङ्ख्यध्वम्
उत्तम
दुरलिङ्ख्ये
दुरलिङ्ख्यावहि
दुरलिङ्ख्यामहि