दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खति
दुर्लिङ्खतः
दुर्लिङ्खन्ति
मध्यम
दुर्लिङ्खसि
दुर्लिङ्खथः
दुर्लिङ्खथ
उत्तम
दुर्लिङ्खामि
दुर्लिङ्खावः
दुर्लिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिलिङ्ख
दुर्लिलिङ्खतुः
दुर्लिलिङ्खुः
मध्यम
दुर्लिलिङ्खिथ
दुर्लिलिङ्खथुः
दुर्लिलिङ्ख
उत्तम
दुर्लिलिङ्ख
दुर्लिलिङ्खिव
दुर्लिलिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खिता
दुर्लिङ्खितारौ
दुर्लिङ्खितारः
मध्यम
दुर्लिङ्खितासि
दुर्लिङ्खितास्थः
दुर्लिङ्खितास्थ
उत्तम
दुर्लिङ्खितास्मि
दुर्लिङ्खितास्वः
दुर्लिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खिष्यति
दुर्लिङ्खिष्यतः
दुर्लिङ्खिष्यन्ति
मध्यम
दुर्लिङ्खिष्यसि
दुर्लिङ्खिष्यथः
दुर्लिङ्खिष्यथ
उत्तम
दुर्लिङ्खिष्यामि
दुर्लिङ्खिष्यावः
दुर्लिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खतात् / दुर्लिङ्खताद् / दुर्लिङ्खतु
दुर्लिङ्खताम्
दुर्लिङ्खन्तु
मध्यम
दुर्लिङ्खतात् / दुर्लिङ्खताद् / दुर्लिङ्ख
दुर्लिङ्खतम्
दुर्लिङ्खत
उत्तम
दुर्लिङ्खानि
दुर्लिङ्खाव
दुर्लिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलिङ्खत् / दुरलिङ्खद्
दुरलिङ्खताम्
दुरलिङ्खन्
मध्यम
दुरलिङ्खः
दुरलिङ्खतम्
दुरलिङ्खत
उत्तम
दुरलिङ्खम्
दुरलिङ्खाव
दुरलिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खेत् / दुर्लिङ्खेद्
दुर्लिङ्खेताम्
दुर्लिङ्खेयुः
मध्यम
दुर्लिङ्खेः
दुर्लिङ्खेतम्
दुर्लिङ्खेत
उत्तम
दुर्लिङ्खेयम्
दुर्लिङ्खेव
दुर्लिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लिङ्ख्यात् / दुर्लिङ्ख्याद्
दुर्लिङ्ख्यास्ताम्
दुर्लिङ्ख्यासुः
मध्यम
दुर्लिङ्ख्याः
दुर्लिङ्ख्यास्तम्
दुर्लिङ्ख्यास्त
उत्तम
दुर्लिङ्ख्यासम्
दुर्लिङ्ख्यास्व
दुर्लिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलिङ्खीत् / दुरलिङ्खीद्
दुरलिङ्खिष्टाम्
दुरलिङ्खिषुः
मध्यम
दुरलिङ्खीः
दुरलिङ्खिष्टम्
दुरलिङ्खिष्ट
उत्तम
दुरलिङ्खिषम्
दुरलिङ्खिष्व
दुरलिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलिङ्खिष्यत् / दुरलिङ्खिष्यद्
दुरलिङ्खिष्यताम्
दुरलिङ्खिष्यन्
मध्यम
दुरलिङ्खिष्यः
दुरलिङ्खिष्यतम्
दुरलिङ्खिष्यत
उत्तम
दुरलिङ्खिष्यम्
दुरलिङ्खिष्याव
दुरलिङ्खिष्याम