दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लिङ्खतात् / दुर्लिङ्खताद् / दुर्लिङ्खतु
दुर्लिङ्खताम्
दुर्लिङ्खन्तु
मध्यम
दुर्लिङ्खतात् / दुर्लिङ्खताद् / दुर्लिङ्ख
दुर्लिङ्खतम्
दुर्लिङ्खत
उत्तम
दुर्लिङ्खानि
दुर्लिङ्खाव
दुर्लिङ्खाम