दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरलिङ्खीत् / दुरलिङ्खीद्
दुरलिङ्खिष्टाम्
दुरलिङ्खिषुः
मध्यम
दुरलिङ्खीः
दुरलिङ्खिष्टम्
दुरलिङ्खिष्ट
उत्तम
दुरलिङ्खिषम्
दुरलिङ्खिष्व
दुरलिङ्खिष्म