दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरलिङ्खत् / दुरलिङ्खद्
दुरलिङ्खताम्
दुरलिङ्खन्
मध्यम
दुरलिङ्खः
दुरलिङ्खतम्
दुरलिङ्खत
उत्तम
दुरलिङ्खम्
दुरलिङ्खाव
दुरलिङ्खाम