दुस् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लिङ्ख्यात् / दुर्लिङ्ख्याद्
दुर्लिङ्ख्यास्ताम्
दुर्लिङ्ख्यासुः
मध्यम
दुर्लिङ्ख्याः
दुर्लिङ्ख्यास्तम्
दुर्लिङ्ख्यास्त
उत्तम
दुर्लिङ्ख्यासम्
दुर्लिङ्ख्यास्व
दुर्लिङ्ख्यास्म