दुस् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लङ्घ्येत
दुर्लङ्घ्येयाताम्
दुर्लङ्घ्येरन्
मध्यम
दुर्लङ्घ्येथाः
दुर्लङ्घ्येयाथाम्
दुर्लङ्घ्येध्वम्
उत्तम
दुर्लङ्घ्येय
दुर्लङ्घ्येवहि
दुर्लङ्घ्येमहि