दुस् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लङ्घिता
दुर्लङ्घितारौ
दुर्लङ्घितारः
मध्यम
दुर्लङ्घितासे
दुर्लङ्घितासाथे
दुर्लङ्घिताध्वे
उत्तम
दुर्लङ्घिताहे
दुर्लङ्घितास्वहे
दुर्लङ्घितास्महे