दुस् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लङ्घिषीष्ट
दुर्लङ्घिषीयास्ताम्
दुर्लङ्घिषीरन्
मध्यम
दुर्लङ्घिषीष्ठाः
दुर्लङ्घिषीयास्थाम्
दुर्लङ्घिषीध्वम्
उत्तम
दुर्लङ्घिषीय
दुर्लङ्घिषीवहि
दुर्लङ्घिषीमहि