दुस् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरलङ्घीत् / दुरलङ्घीद्
दुरलङ्घिष्टाम्
दुरलङ्घिषुः
मध्यम
दुरलङ्घीः
दुरलङ्घिष्टम्
दुरलङ्घिष्ट
उत्तम
दुरलङ्घिषम्
दुरलङ्घिष्व
दुरलङ्घिष्म