दुस् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लङ्घति
दुर्लङ्घतः
दुर्लङ्घन्ति
मध्यम
दुर्लङ्घसि
दुर्लङ्घथः
दुर्लङ्घथ
उत्तम
दुर्लङ्घामि
दुर्लङ्घावः
दुर्लङ्घामः