दुस् + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुष्फक्किता
दुष्फक्कितारौ
दुष्फक्कितारः
मध्यम
दुष्फक्कितासे
दुष्फक्कितासाथे
दुष्फक्किताध्वे
उत्तम
दुष्फक्किताहे
दुष्फक्कितास्वहे
दुष्फक्कितास्महे