दुस् + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्कति
दुष्फक्कतः
दुष्फक्कन्ति
मध्यम
दुष्फक्कसि
दुष्फक्कथः
दुष्फक्कथ
उत्तम
दुष्फक्कामि
दुष्फक्कावः
दुष्फक्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्पफक्क
दुष्पफक्कतुः
दुष्पफक्कुः
मध्यम
दुष्पफक्किथ
दुष्पफक्कथुः
दुष्पफक्क
उत्तम
दुष्पफक्क
दुष्पफक्किव
दुष्पफक्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्किता
दुष्फक्कितारौ
दुष्फक्कितारः
मध्यम
दुष्फक्कितासि
दुष्फक्कितास्थः
दुष्फक्कितास्थ
उत्तम
दुष्फक्कितास्मि
दुष्फक्कितास्वः
दुष्फक्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्किष्यति
दुष्फक्किष्यतः
दुष्फक्किष्यन्ति
मध्यम
दुष्फक्किष्यसि
दुष्फक्किष्यथः
दुष्फक्किष्यथ
उत्तम
दुष्फक्किष्यामि
दुष्फक्किष्यावः
दुष्फक्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्कतात् / दुष्फक्कताद् / दुष्फक्कतु
दुष्फक्कताम्
दुष्फक्कन्तु
मध्यम
दुष्फक्कतात् / दुष्फक्कताद् / दुष्फक्क
दुष्फक्कतम्
दुष्फक्कत
उत्तम
दुष्फक्कानि
दुष्फक्काव
दुष्फक्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरफक्कत् / दुरफक्कद्
दुरफक्कताम्
दुरफक्कन्
मध्यम
दुरफक्कः
दुरफक्कतम्
दुरफक्कत
उत्तम
दुरफक्कम्
दुरफक्काव
दुरफक्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्केत् / दुष्फक्केद्
दुष्फक्केताम्
दुष्फक्केयुः
मध्यम
दुष्फक्केः
दुष्फक्केतम्
दुष्फक्केत
उत्तम
दुष्फक्केयम्
दुष्फक्केव
दुष्फक्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुष्फक्क्यात् / दुष्फक्क्याद्
दुष्फक्क्यास्ताम्
दुष्फक्क्यासुः
मध्यम
दुष्फक्क्याः
दुष्फक्क्यास्तम्
दुष्फक्क्यास्त
उत्तम
दुष्फक्क्यासम्
दुष्फक्क्यास्व
दुष्फक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरफक्कीत् / दुरफक्कीद्
दुरफक्किष्टाम्
दुरफक्किषुः
मध्यम
दुरफक्कीः
दुरफक्किष्टम्
दुरफक्किष्ट
उत्तम
दुरफक्किषम्
दुरफक्किष्व
दुरफक्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरफक्किष्यत् / दुरफक्किष्यद्
दुरफक्किष्यताम्
दुरफक्किष्यन्
मध्यम
दुरफक्किष्यः
दुरफक्किष्यतम्
दुरफक्किष्यत
उत्तम
दुरफक्किष्यम्
दुरफक्किष्याव
दुरफक्किष्याम