दुस् + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुष्फक्केत् / दुष्फक्केद्
दुष्फक्केताम्
दुष्फक्केयुः
मध्यम
दुष्फक्केः
दुष्फक्केतम्
दुष्फक्केत
उत्तम
दुष्फक्केयम्
दुष्फक्केव
दुष्फक्केम