दुस् + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुष्फक्कतात् / दुष्फक्कताद् / दुष्फक्कतु
दुष्फक्कताम्
दुष्फक्कन्तु
मध्यम
दुष्फक्कतात् / दुष्फक्कताद् / दुष्फक्क
दुष्फक्कतम्
दुष्फक्कत
उत्तम
दुष्फक्कानि
दुष्फक्काव
दुष्फक्काम