दुस् + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्नर्देत् / दुर्नर्देद्
दुर्नर्देताम्
दुर्नर्देयुः
मध्यम
दुर्नर्देः
दुर्नर्देतम्
दुर्नर्देत
उत्तम
दुर्नर्देयम्
दुर्नर्देव
दुर्नर्देम