दुस् + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्नर्दतात् / दुर्नर्दताद् / दुर्नर्दतु
दुर्नर्दताम्
दुर्नर्दन्तु
मध्यम
दुर्नर्दतात् / दुर्नर्दताद् / दुर्नर्द
दुर्नर्दतम्
दुर्नर्दत
उत्तम
दुर्नर्दानि
दुर्नर्दाव
दुर्नर्दाम