दुस् + दध् धातुरूपाणि - दधँ धारणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधते
दुर्दधेते
दुर्दधन्ते
मध्यम
दुर्दधसे
दुर्दधेथे
दुर्दधध्वे
उत्तम
दुर्दधे
दुर्दधावहे
दुर्दधामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्देधे
दुर्देधाते
दुर्देधिरे
मध्यम
दुर्देधिषे
दुर्देधाथे
दुर्देधिध्वे
उत्तम
दुर्देधे
दुर्देधिवहे
दुर्देधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधिता
दुर्दधितारौ
दुर्दधितारः
मध्यम
दुर्दधितासे
दुर्दधितासाथे
दुर्दधिताध्वे
उत्तम
दुर्दधिताहे
दुर्दधितास्वहे
दुर्दधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधिष्यते
दुर्दधिष्येते
दुर्दधिष्यन्ते
मध्यम
दुर्दधिष्यसे
दुर्दधिष्येथे
दुर्दधिष्यध्वे
उत्तम
दुर्दधिष्ये
दुर्दधिष्यावहे
दुर्दधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधताम्
दुर्दधेताम्
दुर्दधन्ताम्
मध्यम
दुर्दधस्व
दुर्दधेथाम्
दुर्दधध्वम्
उत्तम
दुर्दधै
दुर्दधावहै
दुर्दधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदधत
दुरदधेताम्
दुरदधन्त
मध्यम
दुरदधथाः
दुरदधेथाम्
दुरदधध्वम्
उत्तम
दुरदधे
दुरदधावहि
दुरदधामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधेत
दुर्दधेयाताम्
दुर्दधेरन्
मध्यम
दुर्दधेथाः
दुर्दधेयाथाम्
दुर्दधेध्वम्
उत्तम
दुर्दधेय
दुर्दधेवहि
दुर्दधेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दधिषीष्ट
दुर्दधिषीयास्ताम्
दुर्दधिषीरन्
मध्यम
दुर्दधिषीष्ठाः
दुर्दधिषीयास्थाम्
दुर्दधिषीध्वम्
उत्तम
दुर्दधिषीय
दुर्दधिषीवहि
दुर्दधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदधिष्ट
दुरदधिषाताम्
दुरदधिषत
मध्यम
दुरदधिष्ठाः
दुरदधिषाथाम्
दुरदधिढ्वम्
उत्तम
दुरदधिषि
दुरदधिष्वहि
दुरदधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदधिष्यत
दुरदधिष्येताम्
दुरदधिष्यन्त
मध्यम
दुरदधिष्यथाः
दुरदधिष्येथाम्
दुरदधिष्यध्वम्
उत्तम
दुरदधिष्ये
दुरदधिष्यावहि
दुरदधिष्यामहि