दुस् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घति
दुर्दङ्घतः
दुर्दङ्घन्ति
मध्यम
दुर्दङ्घसि
दुर्दङ्घथः
दुर्दङ्घथ
उत्तम
दुर्दङ्घामि
दुर्दङ्घावः
दुर्दङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ददङ्घ
दुर्ददङ्घतुः
दुर्ददङ्घुः
मध्यम
दुर्ददङ्घिथ
दुर्ददङ्घथुः
दुर्ददङ्घ
उत्तम
दुर्ददङ्घ
दुर्ददङ्घिव
दुर्ददङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घिता
दुर्दङ्घितारौ
दुर्दङ्घितारः
मध्यम
दुर्दङ्घितासि
दुर्दङ्घितास्थः
दुर्दङ्घितास्थ
उत्तम
दुर्दङ्घितास्मि
दुर्दङ्घितास्वः
दुर्दङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घिष्यति
दुर्दङ्घिष्यतः
दुर्दङ्घिष्यन्ति
मध्यम
दुर्दङ्घिष्यसि
दुर्दङ्घिष्यथः
दुर्दङ्घिष्यथ
उत्तम
दुर्दङ्घिष्यामि
दुर्दङ्घिष्यावः
दुर्दङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घतात् / दुर्दङ्घताद् / दुर्दङ्घतु
दुर्दङ्घताम्
दुर्दङ्घन्तु
मध्यम
दुर्दङ्घतात् / दुर्दङ्घताद् / दुर्दङ्घ
दुर्दङ्घतम्
दुर्दङ्घत
उत्तम
दुर्दङ्घानि
दुर्दङ्घाव
दुर्दङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदङ्घत् / दुरदङ्घद्
दुरदङ्घताम्
दुरदङ्घन्
मध्यम
दुरदङ्घः
दुरदङ्घतम्
दुरदङ्घत
उत्तम
दुरदङ्घम्
दुरदङ्घाव
दुरदङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घेत् / दुर्दङ्घेद्
दुर्दङ्घेताम्
दुर्दङ्घेयुः
मध्यम
दुर्दङ्घेः
दुर्दङ्घेतम्
दुर्दङ्घेत
उत्तम
दुर्दङ्घेयम्
दुर्दङ्घेव
दुर्दङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्दङ्घ्यात् / दुर्दङ्घ्याद्
दुर्दङ्घ्यास्ताम्
दुर्दङ्घ्यासुः
मध्यम
दुर्दङ्घ्याः
दुर्दङ्घ्यास्तम्
दुर्दङ्घ्यास्त
उत्तम
दुर्दङ्घ्यासम्
दुर्दङ्घ्यास्व
दुर्दङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदङ्घीत् / दुरदङ्घीद्
दुरदङ्घिष्टाम्
दुरदङ्घिषुः
मध्यम
दुरदङ्घीः
दुरदङ्घिष्टम्
दुरदङ्घिष्ट
उत्तम
दुरदङ्घिषम्
दुरदङ्घिष्व
दुरदङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरदङ्घिष्यत् / दुरदङ्घिष्यद्
दुरदङ्घिष्यताम्
दुरदङ्घिष्यन्
मध्यम
दुरदङ्घिष्यः
दुरदङ्घिष्यतम्
दुरदङ्घिष्यत
उत्तम
दुरदङ्घिष्यम्
दुरदङ्घिष्याव
दुरदङ्घिष्याम