दुस् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्दङ्घेत् / दुर्दङ्घेद्
दुर्दङ्घेताम्
दुर्दङ्घेयुः
मध्यम
दुर्दङ्घेः
दुर्दङ्घेतम्
दुर्दङ्घेत
उत्तम
दुर्दङ्घेयम्
दुर्दङ्घेव
दुर्दङ्घेम