दुस् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्दङ्घिता
दुर्दङ्घितारौ
दुर्दङ्घितारः
मध्यम
दुर्दङ्घितासि
दुर्दङ्घितास्थः
दुर्दङ्घितास्थ
उत्तम
दुर्दङ्घितास्मि
दुर्दङ्घितास्वः
दुर्दङ्घितास्मः