दुस् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरदङ्घीत् / दुरदङ्घीद्
दुरदङ्घिष्टाम्
दुरदङ्घिषुः
मध्यम
दुरदङ्घीः
दुरदङ्घिष्टम्
दुरदङ्घिष्ट
उत्तम
दुरदङ्घिषम्
दुरदङ्घिष्व
दुरदङ्घिष्म