दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिष्यते
दुस्त्रौकिष्येते
दुस्त्रौकिष्यन्ते
मध्यम
दुस्त्रौकिष्यसे
दुस्त्रौकिष्येथे
दुस्त्रौकिष्यध्वे
उत्तम
दुस्त्रौकिष्ये
दुस्त्रौकिष्यावहे
दुस्त्रौकिष्यामहे