दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रौक्यते
दुस्त्रौक्येते
दुस्त्रौक्यन्ते
मध्यम
दुस्त्रौक्यसे
दुस्त्रौक्येथे
दुस्त्रौक्यध्वे
उत्तम
दुस्त्रौक्ये
दुस्त्रौक्यावहे
दुस्त्रौक्यामहे