दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्रौक्यत
दुरत्रौक्येताम्
दुरत्रौक्यन्त
मध्यम
दुरत्रौक्यथाः
दुरत्रौक्येथाम्
दुरत्रौक्यध्वम्
उत्तम
दुरत्रौक्ये
दुरत्रौक्यावहि
दुरत्रौक्यामहि