दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकते
दुस्त्रौकेते
दुस्त्रौकन्ते
मध्यम
दुस्त्रौकसे
दुस्त्रौकेथे
दुस्त्रौकध्वे
उत्तम
दुस्त्रौके
दुस्त्रौकावहे
दुस्त्रौकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तुत्रौके
दुस्तुत्रौकाते
दुस्तुत्रौकिरे
मध्यम
दुस्तुत्रौकिषे
दुस्तुत्रौकाथे
दुस्तुत्रौकिध्वे
उत्तम
दुस्तुत्रौके
दुस्तुत्रौकिवहे
दुस्तुत्रौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिता
दुस्त्रौकितारौ
दुस्त्रौकितारः
मध्यम
दुस्त्रौकितासे
दुस्त्रौकितासाथे
दुस्त्रौकिताध्वे
उत्तम
दुस्त्रौकिताहे
दुस्त्रौकितास्वहे
दुस्त्रौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिष्यते
दुस्त्रौकिष्येते
दुस्त्रौकिष्यन्ते
मध्यम
दुस्त्रौकिष्यसे
दुस्त्रौकिष्येथे
दुस्त्रौकिष्यध्वे
उत्तम
दुस्त्रौकिष्ये
दुस्त्रौकिष्यावहे
दुस्त्रौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकताम्
दुस्त्रौकेताम्
दुस्त्रौकन्ताम्
मध्यम
दुस्त्रौकस्व
दुस्त्रौकेथाम्
दुस्त्रौकध्वम्
उत्तम
दुस्त्रौकै
दुस्त्रौकावहै
दुस्त्रौकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रौकत
दुरत्रौकेताम्
दुरत्रौकन्त
मध्यम
दुरत्रौकथाः
दुरत्रौकेथाम्
दुरत्रौकध्वम्
उत्तम
दुरत्रौके
दुरत्रौकावहि
दुरत्रौकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकेत
दुस्त्रौकेयाताम्
दुस्त्रौकेरन्
मध्यम
दुस्त्रौकेथाः
दुस्त्रौकेयाथाम्
दुस्त्रौकेध्वम्
उत्तम
दुस्त्रौकेय
दुस्त्रौकेवहि
दुस्त्रौकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिषीष्ट
दुस्त्रौकिषीयास्ताम्
दुस्त्रौकिषीरन्
मध्यम
दुस्त्रौकिषीष्ठाः
दुस्त्रौकिषीयास्थाम्
दुस्त्रौकिषीध्वम्
उत्तम
दुस्त्रौकिषीय
दुस्त्रौकिषीवहि
दुस्त्रौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रौकिष्ट
दुरत्रौकिषाताम्
दुरत्रौकिषत
मध्यम
दुरत्रौकिष्ठाः
दुरत्रौकिषाथाम्
दुरत्रौकिढ्वम्
उत्तम
दुरत्रौकिषि
दुरत्रौकिष्वहि
दुरत्रौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रौकिष्यत
दुरत्रौकिष्येताम्
दुरत्रौकिष्यन्त
मध्यम
दुरत्रौकिष्यथाः
दुरत्रौकिष्येथाम्
दुरत्रौकिष्यध्वम्
उत्तम
दुरत्रौकिष्ये
दुरत्रौकिष्यावहि
दुरत्रौकिष्यामहि