दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रौकताम्
दुस्त्रौकेताम्
दुस्त्रौकन्ताम्
मध्यम
दुस्त्रौकस्व
दुस्त्रौकेथाम्
दुस्त्रौकध्वम्
उत्तम
दुस्त्रौकै
दुस्त्रौकावहै
दुस्त्रौकामहै