दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रौकिता
दुस्त्रौकितारौ
दुस्त्रौकितारः
मध्यम
दुस्त्रौकितासे
दुस्त्रौकितासाथे
दुस्त्रौकिताध्वे
उत्तम
दुस्त्रौकिताहे
दुस्त्रौकितास्वहे
दुस्त्रौकितास्महे