दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्रौकिष्ट
दुरत्रौकिषाताम्
दुरत्रौकिषत
मध्यम
दुरत्रौकिष्ठाः
दुरत्रौकिषाथाम्
दुरत्रौकिढ्वम्
उत्तम
दुरत्रौकिषि
दुरत्रौकिष्वहि
दुरत्रौकिष्महि